Declension table of ?vrīhyāgrayaṇa

Deva

NeuterSingularDualPlural
Nominativevrīhyāgrayaṇam vrīhyāgrayaṇe vrīhyāgrayaṇāni
Vocativevrīhyāgrayaṇa vrīhyāgrayaṇe vrīhyāgrayaṇāni
Accusativevrīhyāgrayaṇam vrīhyāgrayaṇe vrīhyāgrayaṇāni
Instrumentalvrīhyāgrayaṇena vrīhyāgrayaṇābhyām vrīhyāgrayaṇaiḥ
Dativevrīhyāgrayaṇāya vrīhyāgrayaṇābhyām vrīhyāgrayaṇebhyaḥ
Ablativevrīhyāgrayaṇāt vrīhyāgrayaṇābhyām vrīhyāgrayaṇebhyaḥ
Genitivevrīhyāgrayaṇasya vrīhyāgrayaṇayoḥ vrīhyāgrayaṇānām
Locativevrīhyāgrayaṇe vrīhyāgrayaṇayoḥ vrīhyāgrayaṇeṣu

Compound vrīhyāgrayaṇa -

Adverb -vrīhyāgrayaṇam -vrīhyāgrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria