Declension table of ?vrīhiśarāva

Deva

NeuterSingularDualPlural
Nominativevrīhiśarāvam vrīhiśarāve vrīhiśarāvāṇi
Vocativevrīhiśarāva vrīhiśarāve vrīhiśarāvāṇi
Accusativevrīhiśarāvam vrīhiśarāve vrīhiśarāvāṇi
Instrumentalvrīhiśarāveṇa vrīhiśarāvābhyām vrīhiśarāvaiḥ
Dativevrīhiśarāvāya vrīhiśarāvābhyām vrīhiśarāvebhyaḥ
Ablativevrīhiśarāvāt vrīhiśarāvābhyām vrīhiśarāvebhyaḥ
Genitivevrīhiśarāvasya vrīhiśarāvayoḥ vrīhiśarāvāṇām
Locativevrīhiśarāve vrīhiśarāvayoḥ vrīhiśarāveṣu

Compound vrīhiśarāva -

Adverb -vrīhiśarāvam -vrīhiśarāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria