Declension table of ?vrīhivelā

Deva

FeminineSingularDualPlural
Nominativevrīhivelā vrīhivele vrīhivelāḥ
Vocativevrīhivele vrīhivele vrīhivelāḥ
Accusativevrīhivelām vrīhivele vrīhivelāḥ
Instrumentalvrīhivelayā vrīhivelābhyām vrīhivelābhiḥ
Dativevrīhivelāyai vrīhivelābhyām vrīhivelābhyaḥ
Ablativevrīhivelāyāḥ vrīhivelābhyām vrīhivelābhyaḥ
Genitivevrīhivelāyāḥ vrīhivelayoḥ vrīhivelānām
Locativevrīhivelāyām vrīhivelayoḥ vrīhivelāsu

Adverb -vrīhivelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria