Declension table of ?vrīhivāpin

Deva

MasculineSingularDualPlural
Nominativevrīhivāpī vrīhivāpiṇau vrīhivāpiṇaḥ
Vocativevrīhivāpin vrīhivāpiṇau vrīhivāpiṇaḥ
Accusativevrīhivāpiṇam vrīhivāpiṇau vrīhivāpiṇaḥ
Instrumentalvrīhivāpiṇā vrīhivāpibhyām vrīhivāpibhiḥ
Dativevrīhivāpiṇe vrīhivāpibhyām vrīhivāpibhyaḥ
Ablativevrīhivāpiṇaḥ vrīhivāpibhyām vrīhivāpibhyaḥ
Genitivevrīhivāpiṇaḥ vrīhivāpiṇoḥ vrīhivāpiṇām
Locativevrīhivāpiṇi vrīhivāpiṇoḥ vrīhivāpiṣu

Compound vrīhivāpi -

Adverb -vrīhivāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria