Declension table of ?vrīhiparṇī

Deva

FeminineSingularDualPlural
Nominativevrīhiparṇī vrīhiparṇyau vrīhiparṇyaḥ
Vocativevrīhiparṇi vrīhiparṇyau vrīhiparṇyaḥ
Accusativevrīhiparṇīm vrīhiparṇyau vrīhiparṇīḥ
Instrumentalvrīhiparṇyā vrīhiparṇībhyām vrīhiparṇībhiḥ
Dativevrīhiparṇyai vrīhiparṇībhyām vrīhiparṇībhyaḥ
Ablativevrīhiparṇyāḥ vrīhiparṇībhyām vrīhiparṇībhyaḥ
Genitivevrīhiparṇyāḥ vrīhiparṇyoḥ vrīhiparṇīnām
Locativevrīhiparṇyām vrīhiparṇyoḥ vrīhiparṇīṣu

Compound vrīhiparṇi - vrīhiparṇī -

Adverb -vrīhiparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria