Declension table of ?vrīhimukhā

Deva

FeminineSingularDualPlural
Nominativevrīhimukhā vrīhimukhe vrīhimukhāḥ
Vocativevrīhimukhe vrīhimukhe vrīhimukhāḥ
Accusativevrīhimukhām vrīhimukhe vrīhimukhāḥ
Instrumentalvrīhimukhayā vrīhimukhābhyām vrīhimukhābhiḥ
Dativevrīhimukhāyai vrīhimukhābhyām vrīhimukhābhyaḥ
Ablativevrīhimukhāyāḥ vrīhimukhābhyām vrīhimukhābhyaḥ
Genitivevrīhimukhāyāḥ vrīhimukhayoḥ vrīhimukhāṇām
Locativevrīhimukhāyām vrīhimukhayoḥ vrīhimukhāsu

Adverb -vrīhimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria