Declension table of ?vrīhimaya

Deva

NeuterSingularDualPlural
Nominativevrīhimayam vrīhimaye vrīhimayāṇi
Vocativevrīhimaya vrīhimaye vrīhimayāṇi
Accusativevrīhimayam vrīhimaye vrīhimayāṇi
Instrumentalvrīhimayeṇa vrīhimayābhyām vrīhimayaiḥ
Dativevrīhimayāya vrīhimayābhyām vrīhimayebhyaḥ
Ablativevrīhimayāt vrīhimayābhyām vrīhimayebhyaḥ
Genitivevrīhimayasya vrīhimayayoḥ vrīhimayāṇām
Locativevrīhimaye vrīhimayayoḥ vrīhimayeṣu

Compound vrīhimaya -

Adverb -vrīhimayam -vrīhimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria