Declension table of ?vrīhimatā

Deva

FeminineSingularDualPlural
Nominativevrīhimatā vrīhimate vrīhimatāḥ
Vocativevrīhimate vrīhimate vrīhimatāḥ
Accusativevrīhimatām vrīhimate vrīhimatāḥ
Instrumentalvrīhimatayā vrīhimatābhyām vrīhimatābhiḥ
Dativevrīhimatāyai vrīhimatābhyām vrīhimatābhyaḥ
Ablativevrīhimatāyāḥ vrīhimatābhyām vrīhimatābhyaḥ
Genitivevrīhimatāyāḥ vrīhimatayoḥ vrīhimatānām
Locativevrīhimatāyām vrīhimatayoḥ vrīhimatāsu

Adverb -vrīhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria