Declension table of ?vrīhimata

Deva

MasculineSingularDualPlural
Nominativevrīhimataḥ vrīhimatau vrīhimatāḥ
Vocativevrīhimata vrīhimatau vrīhimatāḥ
Accusativevrīhimatam vrīhimatau vrīhimatān
Instrumentalvrīhimatena vrīhimatābhyām vrīhimataiḥ vrīhimatebhiḥ
Dativevrīhimatāya vrīhimatābhyām vrīhimatebhyaḥ
Ablativevrīhimatāt vrīhimatābhyām vrīhimatebhyaḥ
Genitivevrīhimatasya vrīhimatayoḥ vrīhimatānām
Locativevrīhimate vrīhimatayoḥ vrīhimateṣu

Compound vrīhimata -

Adverb -vrīhimatam -vrīhimatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria