Declension table of ?vrīhila

Deva

NeuterSingularDualPlural
Nominativevrīhilam vrīhile vrīhilāni
Vocativevrīhila vrīhile vrīhilāni
Accusativevrīhilam vrīhile vrīhilāni
Instrumentalvrīhilena vrīhilābhyām vrīhilaiḥ
Dativevrīhilāya vrīhilābhyām vrīhilebhyaḥ
Ablativevrīhilāt vrīhilābhyām vrīhilebhyaḥ
Genitivevrīhilasya vrīhilayoḥ vrīhilānām
Locativevrīhile vrīhilayoḥ vrīhileṣu

Compound vrīhila -

Adverb -vrīhilam -vrīhilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria