Declension table of ?vrīhila

Deva

MasculineSingularDualPlural
Nominativevrīhilaḥ vrīhilau vrīhilāḥ
Vocativevrīhila vrīhilau vrīhilāḥ
Accusativevrīhilam vrīhilau vrīhilān
Instrumentalvrīhilena vrīhilābhyām vrīhilaiḥ vrīhilebhiḥ
Dativevrīhilāya vrīhilābhyām vrīhilebhyaḥ
Ablativevrīhilāt vrīhilābhyām vrīhilebhyaḥ
Genitivevrīhilasya vrīhilayoḥ vrīhilānām
Locativevrīhile vrīhilayoḥ vrīhileṣu

Compound vrīhila -

Adverb -vrīhilam -vrīhilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria