Declension table of ?vrīhikā

Deva

FeminineSingularDualPlural
Nominativevrīhikā vrīhike vrīhikāḥ
Vocativevrīhike vrīhike vrīhikāḥ
Accusativevrīhikām vrīhike vrīhikāḥ
Instrumentalvrīhikayā vrīhikābhyām vrīhikābhiḥ
Dativevrīhikāyai vrīhikābhyām vrīhikābhyaḥ
Ablativevrīhikāyāḥ vrīhikābhyām vrīhikābhyaḥ
Genitivevrīhikāyāḥ vrīhikayoḥ vrīhikāṇām
Locativevrīhikāyām vrīhikayoḥ vrīhikāsu

Adverb -vrīhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria