Declension table of ?vrīḍitā

Deva

FeminineSingularDualPlural
Nominativevrīḍitā vrīḍite vrīḍitāḥ
Vocativevrīḍite vrīḍite vrīḍitāḥ
Accusativevrīḍitām vrīḍite vrīḍitāḥ
Instrumentalvrīḍitayā vrīḍitābhyām vrīḍitābhiḥ
Dativevrīḍitāyai vrīḍitābhyām vrīḍitābhyaḥ
Ablativevrīḍitāyāḥ vrīḍitābhyām vrīḍitābhyaḥ
Genitivevrīḍitāyāḥ vrīḍitayoḥ vrīḍitānām
Locativevrīḍitāyām vrīḍitayoḥ vrīḍitāsu

Adverb -vrīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria