Declension table of ?vrīḍāyuj

Deva

MasculineSingularDualPlural
Nominativevrīḍāyuk vrīḍāyujau vrīḍāyujaḥ
Vocativevrīḍāyuk vrīḍāyujau vrīḍāyujaḥ
Accusativevrīḍāyujam vrīḍāyujau vrīḍāyujaḥ
Instrumentalvrīḍāyujā vrīḍāyugbhyām vrīḍāyugbhiḥ
Dativevrīḍāyuje vrīḍāyugbhyām vrīḍāyugbhyaḥ
Ablativevrīḍāyujaḥ vrīḍāyugbhyām vrīḍāyugbhyaḥ
Genitivevrīḍāyujaḥ vrīḍāyujoḥ vrīḍāyujām
Locativevrīḍāyuji vrīḍāyujoḥ vrīḍāyukṣu

Compound vrīḍāyuk -

Adverb -vrīḍāyuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria