Declension table of ?vrīḍānvita

Deva

NeuterSingularDualPlural
Nominativevrīḍānvitam vrīḍānvite vrīḍānvitāni
Vocativevrīḍānvita vrīḍānvite vrīḍānvitāni
Accusativevrīḍānvitam vrīḍānvite vrīḍānvitāni
Instrumentalvrīḍānvitena vrīḍānvitābhyām vrīḍānvitaiḥ
Dativevrīḍānvitāya vrīḍānvitābhyām vrīḍānvitebhyaḥ
Ablativevrīḍānvitāt vrīḍānvitābhyām vrīḍānvitebhyaḥ
Genitivevrīḍānvitasya vrīḍānvitayoḥ vrīḍānvitānām
Locativevrīḍānvite vrīḍānvitayoḥ vrīḍānviteṣu

Compound vrīḍānvita -

Adverb -vrīḍānvitam -vrīḍānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria