Declension table of ?vrīḍādāna

Deva

NeuterSingularDualPlural
Nominativevrīḍādānam vrīḍādāne vrīḍādānāni
Vocativevrīḍādāna vrīḍādāne vrīḍādānāni
Accusativevrīḍādānam vrīḍādāne vrīḍādānāni
Instrumentalvrīḍādānena vrīḍādānābhyām vrīḍādānaiḥ
Dativevrīḍādānāya vrīḍādānābhyām vrīḍādānebhyaḥ
Ablativevrīḍādānāt vrīḍādānābhyām vrīḍādānebhyaḥ
Genitivevrīḍādānasya vrīḍādānayoḥ vrīḍādānānām
Locativevrīḍādāne vrīḍādānayoḥ vrīḍādāneṣu

Compound vrīḍādāna -

Adverb -vrīḍādānam -vrīḍādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria