Declension table of ?vrīḍa

Deva

MasculineSingularDualPlural
Nominativevrīḍaḥ vrīḍau vrīḍāḥ
Vocativevrīḍa vrīḍau vrīḍāḥ
Accusativevrīḍam vrīḍau vrīḍān
Instrumentalvrīḍena vrīḍābhyām vrīḍaiḥ vrīḍebhiḥ
Dativevrīḍāya vrīḍābhyām vrīḍebhyaḥ
Ablativevrīḍāt vrīḍābhyām vrīḍebhyaḥ
Genitivevrīḍasya vrīḍayoḥ vrīḍānām
Locativevrīḍe vrīḍayoḥ vrīḍeṣu

Compound vrīḍa -

Adverb -vrīḍam -vrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria