Declension table of ?vraścanaprabhava

Deva

MasculineSingularDualPlural
Nominativevraścanaprabhavaḥ vraścanaprabhavau vraścanaprabhavāḥ
Vocativevraścanaprabhava vraścanaprabhavau vraścanaprabhavāḥ
Accusativevraścanaprabhavam vraścanaprabhavau vraścanaprabhavān
Instrumentalvraścanaprabhaveṇa vraścanaprabhavābhyām vraścanaprabhavaiḥ vraścanaprabhavebhiḥ
Dativevraścanaprabhavāya vraścanaprabhavābhyām vraścanaprabhavebhyaḥ
Ablativevraścanaprabhavāt vraścanaprabhavābhyām vraścanaprabhavebhyaḥ
Genitivevraścanaprabhavasya vraścanaprabhavayoḥ vraścanaprabhavāṇām
Locativevraścanaprabhave vraścanaprabhavayoḥ vraścanaprabhaveṣu

Compound vraścanaprabhava -

Adverb -vraścanaprabhavam -vraścanaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria