Declension table of ?vratopeta

Deva

NeuterSingularDualPlural
Nominativevratopetam vratopete vratopetāni
Vocativevratopeta vratopete vratopetāni
Accusativevratopetam vratopete vratopetāni
Instrumentalvratopetena vratopetābhyām vratopetaiḥ
Dativevratopetāya vratopetābhyām vratopetebhyaḥ
Ablativevratopetāt vratopetābhyām vratopetebhyaḥ
Genitivevratopetasya vratopetayoḥ vratopetānām
Locativevratopete vratopetayoḥ vratopeteṣu

Compound vratopeta -

Adverb -vratopetam -vratopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria