Declension table of ?vratopeta

Deva

MasculineSingularDualPlural
Nominativevratopetaḥ vratopetau vratopetāḥ
Vocativevratopeta vratopetau vratopetāḥ
Accusativevratopetam vratopetau vratopetān
Instrumentalvratopetena vratopetābhyām vratopetaiḥ vratopetebhiḥ
Dativevratopetāya vratopetābhyām vratopetebhyaḥ
Ablativevratopetāt vratopetābhyām vratopetebhyaḥ
Genitivevratopetasya vratopetayoḥ vratopetānām
Locativevratopete vratopetayoḥ vratopeteṣu

Compound vratopeta -

Adverb -vratopetam -vratopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria