Declension table of ?vratopavāsa

Deva

MasculineSingularDualPlural
Nominativevratopavāsaḥ vratopavāsau vratopavāsāḥ
Vocativevratopavāsa vratopavāsau vratopavāsāḥ
Accusativevratopavāsam vratopavāsau vratopavāsān
Instrumentalvratopavāsena vratopavāsābhyām vratopavāsaiḥ vratopavāsebhiḥ
Dativevratopavāsāya vratopavāsābhyām vratopavāsebhyaḥ
Ablativevratopavāsāt vratopavāsābhyām vratopavāsebhyaḥ
Genitivevratopavāsasya vratopavāsayoḥ vratopavāsānām
Locativevratopavāse vratopavāsayoḥ vratopavāseṣu

Compound vratopavāsa -

Adverb -vratopavāsam -vratopavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria