Declension table of ?vratopāyanīya

Deva

NeuterSingularDualPlural
Nominativevratopāyanīyam vratopāyanīye vratopāyanīyāni
Vocativevratopāyanīya vratopāyanīye vratopāyanīyāni
Accusativevratopāyanīyam vratopāyanīye vratopāyanīyāni
Instrumentalvratopāyanīyena vratopāyanīyābhyām vratopāyanīyaiḥ
Dativevratopāyanīyāya vratopāyanīyābhyām vratopāyanīyebhyaḥ
Ablativevratopāyanīyāt vratopāyanīyābhyām vratopāyanīyebhyaḥ
Genitivevratopāyanīyasya vratopāyanīyayoḥ vratopāyanīyānām
Locativevratopāyanīye vratopāyanīyayoḥ vratopāyanīyeṣu

Compound vratopāyanīya -

Adverb -vratopāyanīyam -vratopāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria