Declension table of ?vratodyāpanavidhi

Deva

MasculineSingularDualPlural
Nominativevratodyāpanavidhiḥ vratodyāpanavidhī vratodyāpanavidhayaḥ
Vocativevratodyāpanavidhe vratodyāpanavidhī vratodyāpanavidhayaḥ
Accusativevratodyāpanavidhim vratodyāpanavidhī vratodyāpanavidhīn
Instrumentalvratodyāpanavidhinā vratodyāpanavidhibhyām vratodyāpanavidhibhiḥ
Dativevratodyāpanavidhaye vratodyāpanavidhibhyām vratodyāpanavidhibhyaḥ
Ablativevratodyāpanavidheḥ vratodyāpanavidhibhyām vratodyāpanavidhibhyaḥ
Genitivevratodyāpanavidheḥ vratodyāpanavidhyoḥ vratodyāpanavidhīnām
Locativevratodyāpanavidhau vratodyāpanavidhyoḥ vratodyāpanavidhiṣu

Compound vratodyāpanavidhi -

Adverb -vratodyāpanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria