Declension table of ?vrataśeṣa

Deva

MasculineSingularDualPlural
Nominativevrataśeṣaḥ vrataśeṣau vrataśeṣāḥ
Vocativevrataśeṣa vrataśeṣau vrataśeṣāḥ
Accusativevrataśeṣam vrataśeṣau vrataśeṣān
Instrumentalvrataśeṣeṇa vrataśeṣābhyām vrataśeṣaiḥ vrataśeṣebhiḥ
Dativevrataśeṣāya vrataśeṣābhyām vrataśeṣebhyaḥ
Ablativevrataśeṣāt vrataśeṣābhyām vrataśeṣebhyaḥ
Genitivevrataśeṣasya vrataśeṣayoḥ vrataśeṣāṇām
Locativevrataśeṣe vrataśeṣayoḥ vrataśeṣeṣu

Compound vrataśeṣa -

Adverb -vrataśeṣam -vrataśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria