Declension table of ?vrataśānti

Deva

FeminineSingularDualPlural
Nominativevrataśāntiḥ vrataśāntī vrataśāntayaḥ
Vocativevrataśānte vrataśāntī vrataśāntayaḥ
Accusativevrataśāntim vrataśāntī vrataśāntīḥ
Instrumentalvrataśāntyā vrataśāntibhyām vrataśāntibhiḥ
Dativevrataśāntyai vrataśāntaye vrataśāntibhyām vrataśāntibhyaḥ
Ablativevrataśāntyāḥ vrataśānteḥ vrataśāntibhyām vrataśāntibhyaḥ
Genitivevrataśāntyāḥ vrataśānteḥ vrataśāntyoḥ vrataśāntīnām
Locativevrataśāntyām vrataśāntau vrataśāntyoḥ vrataśāntiṣu

Compound vrataśānti -

Adverb -vrataśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria