Declension table of ?vratavat

Deva

MasculineSingularDualPlural
Nominativevratavān vratavantau vratavantaḥ
Vocativevratavan vratavantau vratavantaḥ
Accusativevratavantam vratavantau vratavataḥ
Instrumentalvratavatā vratavadbhyām vratavadbhiḥ
Dativevratavate vratavadbhyām vratavadbhyaḥ
Ablativevratavataḥ vratavadbhyām vratavadbhyaḥ
Genitivevratavataḥ vratavatoḥ vratavatām
Locativevratavati vratavatoḥ vratavatsu

Compound vratavat -

Adverb -vratavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria