Declension table of ?vratasthita

Deva

NeuterSingularDualPlural
Nominativevratasthitam vratasthite vratasthitāni
Vocativevratasthita vratasthite vratasthitāni
Accusativevratasthitam vratasthite vratasthitāni
Instrumentalvratasthitena vratasthitābhyām vratasthitaiḥ
Dativevratasthitāya vratasthitābhyām vratasthitebhyaḥ
Ablativevratasthitāt vratasthitābhyām vratasthitebhyaḥ
Genitivevratasthitasya vratasthitayoḥ vratasthitānām
Locativevratasthite vratasthitayoḥ vratasthiteṣu

Compound vratasthita -

Adverb -vratasthitam -vratasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria