Declension table of ?vratasampāta

Deva

MasculineSingularDualPlural
Nominativevratasampātaḥ vratasampātau vratasampātāḥ
Vocativevratasampāta vratasampātau vratasampātāḥ
Accusativevratasampātam vratasampātau vratasampātān
Instrumentalvratasampātena vratasampātābhyām vratasampātaiḥ vratasampātebhiḥ
Dativevratasampātāya vratasampātābhyām vratasampātebhyaḥ
Ablativevratasampātāt vratasampātābhyām vratasampātebhyaḥ
Genitivevratasampātasya vratasampātayoḥ vratasampātānām
Locativevratasampāte vratasampātayoḥ vratasampāteṣu

Compound vratasampāta -

Adverb -vratasampātam -vratasampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria