Declension table of ?vrataruci

Deva

NeuterSingularDualPlural
Nominativevrataruci vratarucinī vratarucīni
Vocativevrataruci vratarucinī vratarucīni
Accusativevrataruci vratarucinī vratarucīni
Instrumentalvratarucinā vratarucibhyām vratarucibhiḥ
Dativevratarucine vratarucibhyām vratarucibhyaḥ
Ablativevratarucinaḥ vratarucibhyām vratarucibhyaḥ
Genitivevratarucinaḥ vratarucinoḥ vratarucīnām
Locativevratarucini vratarucinoḥ vrataruciṣu

Compound vrataruci -

Adverb -vrataruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria