Declension table of ?vrataruci

Deva

MasculineSingularDualPlural
Nominativevrataruciḥ vratarucī vratarucayaḥ
Vocativevrataruce vratarucī vratarucayaḥ
Accusativevratarucim vratarucī vratarucīn
Instrumentalvratarucinā vratarucibhyām vratarucibhiḥ
Dativevratarucaye vratarucibhyām vratarucibhyaḥ
Ablativevrataruceḥ vratarucibhyām vratarucibhyaḥ
Genitivevrataruceḥ vratarucyoḥ vratarucīnām
Locativevratarucau vratarucyoḥ vrataruciṣu

Compound vrataruci -

Adverb -vrataruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria