Declension table of ?vrataprakāśa

Deva

MasculineSingularDualPlural
Nominativevrataprakāśaḥ vrataprakāśau vrataprakāśāḥ
Vocativevrataprakāśa vrataprakāśau vrataprakāśāḥ
Accusativevrataprakāśam vrataprakāśau vrataprakāśān
Instrumentalvrataprakāśena vrataprakāśābhyām vrataprakāśaiḥ vrataprakāśebhiḥ
Dativevrataprakāśāya vrataprakāśābhyām vrataprakāśebhyaḥ
Ablativevrataprakāśāt vrataprakāśābhyām vrataprakāśebhyaḥ
Genitivevrataprakāśasya vrataprakāśayoḥ vrataprakāśānām
Locativevrataprakāśe vrataprakāśayoḥ vrataprakāśeṣu

Compound vrataprakāśa -

Adverb -vrataprakāśam -vrataprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria