Declension table of ?vratamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativevratamīmāṃsā vratamīmāṃse vratamīmāṃsāḥ
Vocativevratamīmāṃse vratamīmāṃse vratamīmāṃsāḥ
Accusativevratamīmāṃsām vratamīmāṃse vratamīmāṃsāḥ
Instrumentalvratamīmāṃsayā vratamīmāṃsābhyām vratamīmāṃsābhiḥ
Dativevratamīmāṃsāyai vratamīmāṃsābhyām vratamīmāṃsābhyaḥ
Ablativevratamīmāṃsāyāḥ vratamīmāṃsābhyām vratamīmāṃsābhyaḥ
Genitivevratamīmāṃsāyāḥ vratamīmāṃsayoḥ vratamīmāṃsānām
Locativevratamīmāṃsāyām vratamīmāṃsayoḥ vratamīmāṃsāsu

Adverb -vratamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria