Declension table of ?vratalupta

Deva

MasculineSingularDualPlural
Nominativevrataluptaḥ vrataluptau vrataluptāḥ
Vocativevratalupta vrataluptau vrataluptāḥ
Accusativevrataluptam vrataluptau vrataluptān
Instrumentalvrataluptena vrataluptābhyām vrataluptaiḥ vrataluptebhiḥ
Dativevrataluptāya vrataluptābhyām vrataluptebhyaḥ
Ablativevrataluptāt vrataluptābhyām vrataluptebhyaḥ
Genitivevrataluptasya vrataluptayoḥ vrataluptānām
Locativevratalupte vrataluptayoḥ vratalupteṣu

Compound vratalupta -

Adverb -vrataluptam -vrataluptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria