Declension table of ?vratakośa

Deva

MasculineSingularDualPlural
Nominativevratakośaḥ vratakośau vratakośāḥ
Vocativevratakośa vratakośau vratakośāḥ
Accusativevratakośam vratakośau vratakośān
Instrumentalvratakośena vratakośābhyām vratakośaiḥ vratakośebhiḥ
Dativevratakośāya vratakośābhyām vratakośebhyaḥ
Ablativevratakośāt vratakośābhyām vratakośebhyaḥ
Genitivevratakośasya vratakośayoḥ vratakośānām
Locativevratakośe vratakośayoḥ vratakośeṣu

Compound vratakośa -

Adverb -vratakośam -vratakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria