Declension table of ?vratakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativevratakhaṇḍam vratakhaṇḍe vratakhaṇḍāni
Vocativevratakhaṇḍa vratakhaṇḍe vratakhaṇḍāni
Accusativevratakhaṇḍam vratakhaṇḍe vratakhaṇḍāni
Instrumentalvratakhaṇḍena vratakhaṇḍābhyām vratakhaṇḍaiḥ
Dativevratakhaṇḍāya vratakhaṇḍābhyām vratakhaṇḍebhyaḥ
Ablativevratakhaṇḍāt vratakhaṇḍābhyām vratakhaṇḍebhyaḥ
Genitivevratakhaṇḍasya vratakhaṇḍayoḥ vratakhaṇḍānām
Locativevratakhaṇḍe vratakhaṇḍayoḥ vratakhaṇḍeṣu

Compound vratakhaṇḍa -

Adverb -vratakhaṇḍam -vratakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria