Declension table of ?vratagrahaṇa

Deva

NeuterSingularDualPlural
Nominativevratagrahaṇam vratagrahaṇe vratagrahaṇāni
Vocativevratagrahaṇa vratagrahaṇe vratagrahaṇāni
Accusativevratagrahaṇam vratagrahaṇe vratagrahaṇāni
Instrumentalvratagrahaṇena vratagrahaṇābhyām vratagrahaṇaiḥ
Dativevratagrahaṇāya vratagrahaṇābhyām vratagrahaṇebhyaḥ
Ablativevratagrahaṇāt vratagrahaṇābhyām vratagrahaṇebhyaḥ
Genitivevratagrahaṇasya vratagrahaṇayoḥ vratagrahaṇānām
Locativevratagrahaṇe vratagrahaṇayoḥ vratagrahaṇeṣu

Compound vratagrahaṇa -

Adverb -vratagrahaṇam -vratagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria