Declension table of ?vratadugdha

Deva

NeuterSingularDualPlural
Nominativevratadugdham vratadugdhe vratadugdhāni
Vocativevratadugdha vratadugdhe vratadugdhāni
Accusativevratadugdham vratadugdhe vratadugdhāni
Instrumentalvratadugdhena vratadugdhābhyām vratadugdhaiḥ
Dativevratadugdhāya vratadugdhābhyām vratadugdhebhyaḥ
Ablativevratadugdhāt vratadugdhābhyām vratadugdhebhyaḥ
Genitivevratadugdhasya vratadugdhayoḥ vratadugdhānām
Locativevratadugdhe vratadugdhayoḥ vratadugdheṣu

Compound vratadugdha -

Adverb -vratadugdham -vratadugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria