Declension table of ?vratadhāriṇī

Deva

FeminineSingularDualPlural
Nominativevratadhāriṇī vratadhāriṇyau vratadhāriṇyaḥ
Vocativevratadhāriṇi vratadhāriṇyau vratadhāriṇyaḥ
Accusativevratadhāriṇīm vratadhāriṇyau vratadhāriṇīḥ
Instrumentalvratadhāriṇyā vratadhāriṇībhyām vratadhāriṇībhiḥ
Dativevratadhāriṇyai vratadhāriṇībhyām vratadhāriṇībhyaḥ
Ablativevratadhāriṇyāḥ vratadhāriṇībhyām vratadhāriṇībhyaḥ
Genitivevratadhāriṇyāḥ vratadhāriṇyoḥ vratadhāriṇīnām
Locativevratadhāriṇyām vratadhāriṇyoḥ vratadhāriṇīṣu

Compound vratadhāriṇi - vratadhāriṇī -

Adverb -vratadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria