Declension table of ?vratadaṇḍin

Deva

MasculineSingularDualPlural
Nominativevratadaṇḍī vratadaṇḍinau vratadaṇḍinaḥ
Vocativevratadaṇḍin vratadaṇḍinau vratadaṇḍinaḥ
Accusativevratadaṇḍinam vratadaṇḍinau vratadaṇḍinaḥ
Instrumentalvratadaṇḍinā vratadaṇḍibhyām vratadaṇḍibhiḥ
Dativevratadaṇḍine vratadaṇḍibhyām vratadaṇḍibhyaḥ
Ablativevratadaṇḍinaḥ vratadaṇḍibhyām vratadaṇḍibhyaḥ
Genitivevratadaṇḍinaḥ vratadaṇḍinoḥ vratadaṇḍinām
Locativevratadaṇḍini vratadaṇḍinoḥ vratadaṇḍiṣu

Compound vratadaṇḍi -

Adverb -vratadaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria