Declension table of ?vratabhikṣā

Deva

FeminineSingularDualPlural
Nominativevratabhikṣā vratabhikṣe vratabhikṣāḥ
Vocativevratabhikṣe vratabhikṣe vratabhikṣāḥ
Accusativevratabhikṣām vratabhikṣe vratabhikṣāḥ
Instrumentalvratabhikṣayā vratabhikṣābhyām vratabhikṣābhiḥ
Dativevratabhikṣāyai vratabhikṣābhyām vratabhikṣābhyaḥ
Ablativevratabhikṣāyāḥ vratabhikṣābhyām vratabhikṣābhyaḥ
Genitivevratabhikṣāyāḥ vratabhikṣayoḥ vratabhikṣāṇām
Locativevratabhikṣāyām vratabhikṣayoḥ vratabhikṣāsu

Adverb -vratabhikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria