Declension table of ?vratāśa

Deva

MasculineSingularDualPlural
Nominativevratāśaḥ vratāśau vratāśāḥ
Vocativevratāśa vratāśau vratāśāḥ
Accusativevratāśam vratāśau vratāśān
Instrumentalvratāśena vratāśābhyām vratāśaiḥ vratāśebhiḥ
Dativevratāśāya vratāśābhyām vratāśebhyaḥ
Ablativevratāśāt vratāśābhyām vratāśebhyaḥ
Genitivevratāśasya vratāśayoḥ vratāśānām
Locativevratāśe vratāśayoḥ vratāśeṣu

Compound vratāśa -

Adverb -vratāśam -vratāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria