Declension table of ?vratāvalī

Deva

FeminineSingularDualPlural
Nominativevratāvalī vratāvalyau vratāvalyaḥ
Vocativevratāvali vratāvalyau vratāvalyaḥ
Accusativevratāvalīm vratāvalyau vratāvalīḥ
Instrumentalvratāvalyā vratāvalībhyām vratāvalībhiḥ
Dativevratāvalyai vratāvalībhyām vratāvalībhyaḥ
Ablativevratāvalyāḥ vratāvalībhyām vratāvalībhyaḥ
Genitivevratāvalyāḥ vratāvalyoḥ vratāvalīnām
Locativevratāvalyām vratāvalyoḥ vratāvalīṣu

Compound vratāvali - vratāvalī -

Adverb -vratāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria