Declension table of ?vratādāna

Deva

NeuterSingularDualPlural
Nominativevratādānam vratādāne vratādānāni
Vocativevratādāna vratādāne vratādānāni
Accusativevratādānam vratādāne vratādānāni
Instrumentalvratādānena vratādānābhyām vratādānaiḥ
Dativevratādānāya vratādānābhyām vratādānebhyaḥ
Ablativevratādānāt vratādānābhyām vratādānebhyaḥ
Genitivevratādānasya vratādānayoḥ vratādānānām
Locativevratādāne vratādānayoḥ vratādāneṣu

Compound vratādāna -

Adverb -vratādānam -vratādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria