Declension table of ?vrandinī

Deva

FeminineSingularDualPlural
Nominativevrandinī vrandinyau vrandinyaḥ
Vocativevrandini vrandinyau vrandinyaḥ
Accusativevrandinīm vrandinyau vrandinīḥ
Instrumentalvrandinyā vrandinībhyām vrandinībhiḥ
Dativevrandinyai vrandinībhyām vrandinībhyaḥ
Ablativevrandinyāḥ vrandinībhyām vrandinībhyaḥ
Genitivevrandinyāḥ vrandinyoḥ vrandinīnām
Locativevrandinyām vrandinyoḥ vrandinīṣu

Compound vrandini - vrandinī -

Adverb -vrandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria