Declension table of ?vrandin

Deva

MasculineSingularDualPlural
Nominativevrandī vrandinau vrandinaḥ
Vocativevrandin vrandinau vrandinaḥ
Accusativevrandinam vrandinau vrandinaḥ
Instrumentalvrandinā vrandibhyām vrandibhiḥ
Dativevrandine vrandibhyām vrandibhyaḥ
Ablativevrandinaḥ vrandibhyām vrandibhyaḥ
Genitivevrandinaḥ vrandinoḥ vrandinām
Locativevrandini vrandinoḥ vrandiṣu

Compound vrandi -

Adverb -vrandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria