Declension table of ?vrajya

Deva

MasculineSingularDualPlural
Nominativevrajyaḥ vrajyau vrajyāḥ
Vocativevrajya vrajyau vrajyāḥ
Accusativevrajyam vrajyau vrajyān
Instrumentalvrajyena vrajyābhyām vrajyaiḥ vrajyebhiḥ
Dativevrajyāya vrajyābhyām vrajyebhyaḥ
Ablativevrajyāt vrajyābhyām vrajyebhyaḥ
Genitivevrajyasya vrajyayoḥ vrajyānām
Locativevrajye vrajyayoḥ vrajyeṣu

Compound vrajya -

Adverb -vrajyam -vrajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria