Declension table of ?vrajavara

Deva

MasculineSingularDualPlural
Nominativevrajavaraḥ vrajavarau vrajavarāḥ
Vocativevrajavara vrajavarau vrajavarāḥ
Accusativevrajavaram vrajavarau vrajavarān
Instrumentalvrajavareṇa vrajavarābhyām vrajavaraiḥ vrajavarebhiḥ
Dativevrajavarāya vrajavarābhyām vrajavarebhyaḥ
Ablativevrajavarāt vrajavarābhyām vrajavarebhyaḥ
Genitivevrajavarasya vrajavarayoḥ vrajavarāṇām
Locativevrajavare vrajavarayoḥ vrajavareṣu

Compound vrajavara -

Adverb -vrajavaram -vrajavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria