Declension table of ?vrajarājagosvāmin

Deva

MasculineSingularDualPlural
Nominativevrajarājagosvāmī vrajarājagosvāminau vrajarājagosvāminaḥ
Vocativevrajarājagosvāmin vrajarājagosvāminau vrajarājagosvāminaḥ
Accusativevrajarājagosvāminam vrajarājagosvāminau vrajarājagosvāminaḥ
Instrumentalvrajarājagosvāminā vrajarājagosvāmibhyām vrajarājagosvāmibhiḥ
Dativevrajarājagosvāmine vrajarājagosvāmibhyām vrajarājagosvāmibhyaḥ
Ablativevrajarājagosvāminaḥ vrajarājagosvāmibhyām vrajarājagosvāmibhyaḥ
Genitivevrajarājagosvāminaḥ vrajarājagosvāminoḥ vrajarājagosvāminām
Locativevrajarājagosvāmini vrajarājagosvāminoḥ vrajarājagosvāmiṣu

Compound vrajarājagosvāmi -

Adverb -vrajarājagosvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria