Declension table of vrajarājadīkṣita

Deva

MasculineSingularDualPlural
Nominativevrajarājadīkṣitaḥ vrajarājadīkṣitau vrajarājadīkṣitāḥ
Vocativevrajarājadīkṣita vrajarājadīkṣitau vrajarājadīkṣitāḥ
Accusativevrajarājadīkṣitam vrajarājadīkṣitau vrajarājadīkṣitān
Instrumentalvrajarājadīkṣitena vrajarājadīkṣitābhyām vrajarājadīkṣitaiḥ
Dativevrajarājadīkṣitāya vrajarājadīkṣitābhyām vrajarājadīkṣitebhyaḥ
Ablativevrajarājadīkṣitāt vrajarājadīkṣitābhyām vrajarājadīkṣitebhyaḥ
Genitivevrajarājadīkṣitasya vrajarājadīkṣitayoḥ vrajarājadīkṣitānām
Locativevrajarājadīkṣite vrajarājadīkṣitayoḥ vrajarājadīkṣiteṣu

Compound vrajarājadīkṣita -

Adverb -vrajarājadīkṣitam -vrajarājadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria