Declension table of ?vrajanāthabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativevrajanāthabhaṭṭaḥ vrajanāthabhaṭṭau vrajanāthabhaṭṭāḥ
Vocativevrajanāthabhaṭṭa vrajanāthabhaṭṭau vrajanāthabhaṭṭāḥ
Accusativevrajanāthabhaṭṭam vrajanāthabhaṭṭau vrajanāthabhaṭṭān
Instrumentalvrajanāthabhaṭṭena vrajanāthabhaṭṭābhyām vrajanāthabhaṭṭaiḥ vrajanāthabhaṭṭebhiḥ
Dativevrajanāthabhaṭṭāya vrajanāthabhaṭṭābhyām vrajanāthabhaṭṭebhyaḥ
Ablativevrajanāthabhaṭṭāt vrajanāthabhaṭṭābhyām vrajanāthabhaṭṭebhyaḥ
Genitivevrajanāthabhaṭṭasya vrajanāthabhaṭṭayoḥ vrajanāthabhaṭṭānām
Locativevrajanāthabhaṭṭe vrajanāthabhaṭṭayoḥ vrajanāthabhaṭṭeṣu

Compound vrajanāthabhaṭṭa -

Adverb -vrajanāthabhaṭṭam -vrajanāthabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria